Āryasāgaranāgarājaparipṛcchā nāma mahāyānasūtram|

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आर्यसागरनागराजपरिपृच्छा नाम महायानसूत्रम्

Caturdharmoddānasūtram

(kha) saṃskṛte punaruddhṛtam



bhāratīyabhāṣāyām-

āryasāgaranāgarājaparipṛcchā nāma mahāyānasūtram|

bhoṭabhāṣāyām-phag-pā-klu-yi-gyala-po-gya-chos-yuspā-yes-

jā-vā-thek-pā-chen-poī-mdo|



namaḥ sarvabuddhabodhisattvebhyaḥ|



evaṃ mayā śrutam|ekasmin samaye bhagavān buddhaḥ sāgaranāgarājāvasathe viharati sma sārddhaṃ sārdhadvādaśaśatabhikṣūṇāṃ mahāsaṃghena bahubhiśca bodhisattvamahāsattvaiḥ| tasmin samaye bhagavān buddhaḥ sāgaranāgarājamavocat-nāgādhipate, caturṇāṃ dharmoddānānāmabhidhāne kriyamāṇe tadabhidhānena caturaśītidharmaskandhasahasrāṇāmabhidhānaṃ kṛtaṃ bhavati| katamāni catvāri ? tathāhi-



sarveṣāṃ saṃskārāṇām anityatāyāṃ bodhisattvānaṃ mahāsattvānāṃ nirdiṣṭamakṣayajñānaṃ pravartate|

sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ duḥkhatāyāṃ bodhisattvānaṃ mahāsattvānāṃ rnirdiṣṭamakṣayajñānaṃ pravartate|

sarveṣāṃ dharmāṇām anātmatāyāṃ bodhisattvānāṃ mahāsattvānāṃ nirdiṣṭamakṣayajñānaṃ pravartate|

nirvāṇasya śāntatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate|



nāgādhipate, eteṣāṃ caturṇāṃ dharmoddānānāmabhidhāne kriyamāṇe tadabhidhānena caturaśītidharmaskandhasahasrāṇāmabhidhānaṃ kṛtaṃ bhavati|



idamavocat bhagavān| āttamanaso bhikṣavaḥ sarve ca bodhisattvā bhagavato bhāṣitamabhyanandanniti|



||āryasāgaranāgarājaparipṛcchānāma mahāyānasūtraṃ samāptam||



bhāratīyopādhyāyena surendrabodhinā mahālocāvā-vandejñānasenena cedamanūditaṃ vyavasthāpitaṃ ca|



||bhavatu sarvamaṅgalam||